A 390-5 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 390/5
Title: Meghadūta
Dimensions: 35 x 13.7 cm x 43 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3238
Remarks:
Reel No. A 390-5 Inventory No. 38232
Title Meghadūta
Remarks with a commentary sañjīvanī by Mallināthasūri
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete,
Size 35.0 x 13.7 cm
Folios 43
Lines per Folio 11
Foliation figures in the upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/3228
Manuscript Features
Root text is situated middle of the folio and commentary is situated upper and below of it.
Excerpts
«Beginning of the root text:»
|| kaścit kāntāvirahaguruṇā svādhikārapramattaḥ
śāpenāstaṃ gamitamahimā || (6) varṣabhogyeṇa bhartuḥ ||
yakṣaś cakre janakatanayāsnānapuṇyodakeṣu
snigdhachā(7)yā||taruṣu (!) vasatiṃ rāmagīryāśrameṣu || 1 || (fol. 2v5–7)
«Beginning of the commentary:»
oṃ śrīgaṇeśāya namaḥ ||
mātāpitṛbhyāṃ jagato
namo vā[[mā]]rddhajāyine
sadyo dakṣiṇadṛkpāta-
saṃkucad vāmadṛṣṭaye || 1 ||
aṃtarāya timitiropaśāṃtaye
śāṃta(2)pāvanam aciṃtyavaibhavaṃ
tannaraṃ vapuṣi kuṃjaraṃ mukhe
manmahe kam api tuṃdilaṃ mahaḥ 2 (fols. 2r1–2)
«End of the root text:»
śyāmā svāṅgaṃ cakitahariṇiprekṣaṇo dṛṣṭipātaṃ
vakrachāyāṃ śaśini[śi]khināṃ varhabhāreṣu keśān ||
utpaśyāmi (6) pratanuṣu nadīvīciṣu bhrūvilāsān
haṃtaikasmin kvacid api na te caḍi (!) sādṛśyam asti || 101|| heraṃba (fols.43r5–6)
«End of the commentary:»
he vaṇḍi kopane caṃḍas tv atyaṃta kopana ityamaraḥ ||
gaurāditvāt/// (8) na kathanamātreṇa kopitavyam iti bhāvaḥ || kaccid arthe kasminn api vastuni te tava sādṛśyaṃ nāsti ato na nivṛṇomītyarthaḥ anenāsyāḥ///(9)nupamam iti jyate (!) || 101 || (fol. 43r7–9
Colophon
Microfilm Details
Reel No. A 390/5
Date of Filming 13-07-1972
Exposures 46
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 08-09-2006
Bibliography