A 390-5 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 390/5
Title: Meghadūta
Dimensions: 35 x 13.7 cm x 43 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3238
Remarks:


Reel No. A 390-5 Inventory No. 38232

Title Meghadūta

Remarks with a commentary sañjīvanī by Mallināthasūri

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete,

Size 35.0 x 13.7 cm

Folios 43

Lines per Folio 11

Foliation figures in the upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3228

Manuscript Features

Root text is situated middle of the folio and commentary is situated upper and below of it.

Excerpts

«Beginning of the root text:»

|| kaścit kāntāvirahaguruṇā svādhikārapramattaḥ

śāpenāstaṃ gamitamahimā || (6) varṣabhogyeṇa bhartuḥ ||

yakṣaś cakre janakatanayāsnānapuṇyodakeṣu

snigdhachā(7)yā||taruṣu (!) vasatiṃ rāmagīryāśrameṣu || 1 || (fol. 2v5–7)

«Beginning of the commentary:»

oṃ śrīgaṇeśāya namaḥ ||

mātāpitṛbhyāṃ jagato

namo vā[[mā]]rddhajāyine

sadyo dakṣiṇadṛkpāta-

saṃkucad vāmadṛṣṭaye || 1 ||

aṃtarāya timitiropaśāṃtaye

śāṃta(2)pāvanam aciṃtyavaibhavaṃ

tannaraṃ vapuṣi kuṃjaraṃ mukhe

manmahe kam api tuṃdilaṃ mahaḥ 2 (fols. 2r1–2)

«End of the root text:»

śyāmā svāṅgaṃ cakitahariṇiprekṣaṇo dṛṣṭipātaṃ

vakrachāyāṃ śaśini[śi]khināṃ varhabhāreṣu keśān ||

utpaśyāmi (6) pratanuṣu nadīvīciṣu bhrūvilāsān

haṃtaikasmin kvacid api na te caḍi (!) sādṛśyam asti || 101|| heraṃba (fols.43r5–6)

«End of the commentary:»

he vaṇḍi kopane caṃḍas tv atyaṃta kopana ityamaraḥ ||

gaurāditvāt/// (8) na kathanamātreṇa kopitavyam iti bhāvaḥ || kaccid arthe kasminn api vastuni te tava sādṛśyaṃ nāsti ato na nivṛṇomītyarthaḥ anenāsyāḥ///(9)nupamam iti jyate (!) || 101 || (fol.  43r7–9

Colophon

Microfilm Details

Reel No. A 390/5

Date of Filming 13-07-1972

Exposures 46

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 08-09-2006

Bibliography